Declension table of ?saptaviṃśaka

Deva

MasculineSingularDualPlural
Nominativesaptaviṃśakaḥ saptaviṃśakau saptaviṃśakāḥ
Vocativesaptaviṃśaka saptaviṃśakau saptaviṃśakāḥ
Accusativesaptaviṃśakam saptaviṃśakau saptaviṃśakān
Instrumentalsaptaviṃśakena saptaviṃśakābhyām saptaviṃśakaiḥ saptaviṃśakebhiḥ
Dativesaptaviṃśakāya saptaviṃśakābhyām saptaviṃśakebhyaḥ
Ablativesaptaviṃśakāt saptaviṃśakābhyām saptaviṃśakebhyaḥ
Genitivesaptaviṃśakasya saptaviṃśakayoḥ saptaviṃśakānām
Locativesaptaviṃśake saptaviṃśakayoḥ saptaviṃśakeṣu

Compound saptaviṃśaka -

Adverb -saptaviṃśakam -saptaviṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria