Declension table of ?saptaviṃśā

Deva

FeminineSingularDualPlural
Nominativesaptaviṃśā saptaviṃśe saptaviṃśāḥ
Vocativesaptaviṃśe saptaviṃśe saptaviṃśāḥ
Accusativesaptaviṃśām saptaviṃśe saptaviṃśāḥ
Instrumentalsaptaviṃśayā saptaviṃśābhyām saptaviṃśābhiḥ
Dativesaptaviṃśāyai saptaviṃśābhyām saptaviṃśābhyaḥ
Ablativesaptaviṃśāyāḥ saptaviṃśābhyām saptaviṃśābhyaḥ
Genitivesaptaviṃśāyāḥ saptaviṃśayoḥ saptaviṃśānām
Locativesaptaviṃśāyām saptaviṃśayoḥ saptaviṃśāsu

Adverb -saptaviṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria