Declension table of saptaviṃśa

Deva

NeuterSingularDualPlural
Nominativesaptaviṃśam saptaviṃśe saptaviṃśāni
Vocativesaptaviṃśa saptaviṃśe saptaviṃśāni
Accusativesaptaviṃśam saptaviṃśe saptaviṃśāni
Instrumentalsaptaviṃśena saptaviṃśābhyām saptaviṃśaiḥ
Dativesaptaviṃśāya saptaviṃśābhyām saptaviṃśebhyaḥ
Ablativesaptaviṃśāt saptaviṃśābhyām saptaviṃśebhyaḥ
Genitivesaptaviṃśasya saptaviṃśayoḥ saptaviṃśānām
Locativesaptaviṃśe saptaviṃśayoḥ saptaviṃśeṣu

Compound saptaviṃśa -

Adverb -saptaviṃśam -saptaviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria