Declension table of saptaviṃśa

Deva

MasculineSingularDualPlural
Nominativesaptaviṃśaḥ saptaviṃśau saptaviṃśāḥ
Vocativesaptaviṃśa saptaviṃśau saptaviṃśāḥ
Accusativesaptaviṃśam saptaviṃśau saptaviṃśān
Instrumentalsaptaviṃśena saptaviṃśābhyām saptaviṃśaiḥ saptaviṃśebhiḥ
Dativesaptaviṃśāya saptaviṃśābhyām saptaviṃśebhyaḥ
Ablativesaptaviṃśāt saptaviṃśābhyām saptaviṃśebhyaḥ
Genitivesaptaviṃśasya saptaviṃśayoḥ saptaviṃśānām
Locativesaptaviṃśe saptaviṃśayoḥ saptaviṃśeṣu

Compound saptaviṃśa -

Adverb -saptaviṃśam -saptaviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria