Declension table of ?saptavatā

Deva

FeminineSingularDualPlural
Nominativesaptavatā saptavate saptavatāḥ
Vocativesaptavate saptavate saptavatāḥ
Accusativesaptavatām saptavate saptavatāḥ
Instrumentalsaptavatayā saptavatābhyām saptavatābhiḥ
Dativesaptavatāyai saptavatābhyām saptavatābhyaḥ
Ablativesaptavatāyāḥ saptavatābhyām saptavatābhyaḥ
Genitivesaptavatāyāḥ saptavatayoḥ saptavatānām
Locativesaptavatāyām saptavatayoḥ saptavatāsu

Adverb -saptavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria