Declension table of ?saptavat

Deva

MasculineSingularDualPlural
Nominativesaptavān saptavantau saptavantaḥ
Vocativesaptavan saptavantau saptavantaḥ
Accusativesaptavantam saptavantau saptavataḥ
Instrumentalsaptavatā saptavadbhyām saptavadbhiḥ
Dativesaptavate saptavadbhyām saptavadbhyaḥ
Ablativesaptavataḥ saptavadbhyām saptavadbhyaḥ
Genitivesaptavataḥ saptavatoḥ saptavatām
Locativesaptavati saptavatoḥ saptavatsu

Compound saptavat -

Adverb -saptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria