Declension table of ?saptavarūthā

Deva

FeminineSingularDualPlural
Nominativesaptavarūthā saptavarūthe saptavarūthāḥ
Vocativesaptavarūthe saptavarūthe saptavarūthāḥ
Accusativesaptavarūthām saptavarūthe saptavarūthāḥ
Instrumentalsaptavarūthayā saptavarūthābhyām saptavarūthābhiḥ
Dativesaptavarūthāyai saptavarūthābhyām saptavarūthābhyaḥ
Ablativesaptavarūthāyāḥ saptavarūthābhyām saptavarūthābhyaḥ
Genitivesaptavarūthāyāḥ saptavarūthayoḥ saptavarūthānām
Locativesaptavarūthāyām saptavarūthayoḥ saptavarūthāsu

Adverb -saptavarūtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria