Declension table of ?saptavarūtha

Deva

NeuterSingularDualPlural
Nominativesaptavarūtham saptavarūthe saptavarūthāni
Vocativesaptavarūtha saptavarūthe saptavarūthāni
Accusativesaptavarūtham saptavarūthe saptavarūthāni
Instrumentalsaptavarūthena saptavarūthābhyām saptavarūthaiḥ
Dativesaptavarūthāya saptavarūthābhyām saptavarūthebhyaḥ
Ablativesaptavarūthāt saptavarūthābhyām saptavarūthebhyaḥ
Genitivesaptavarūthasya saptavarūthayoḥ saptavarūthānām
Locativesaptavarūthe saptavarūthayoḥ saptavarūtheṣu

Compound saptavarūtha -

Adverb -saptavarūtham -saptavarūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria