Declension table of ?saptavarman

Deva

MasculineSingularDualPlural
Nominativesaptavarmā saptavarmāṇau saptavarmāṇaḥ
Vocativesaptavarman saptavarmāṇau saptavarmāṇaḥ
Accusativesaptavarmāṇam saptavarmāṇau saptavarmaṇaḥ
Instrumentalsaptavarmaṇā saptavarmabhyām saptavarmabhiḥ
Dativesaptavarmaṇe saptavarmabhyām saptavarmabhyaḥ
Ablativesaptavarmaṇaḥ saptavarmabhyām saptavarmabhyaḥ
Genitivesaptavarmaṇaḥ saptavarmaṇoḥ saptavarmaṇām
Locativesaptavarmaṇi saptavarmaṇoḥ saptavarmasu

Compound saptavarma -

Adverb -saptavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria