Declension table of ?saptavarga

Deva

MasculineSingularDualPlural
Nominativesaptavargaḥ saptavargau saptavargāḥ
Vocativesaptavarga saptavargau saptavargāḥ
Accusativesaptavargam saptavargau saptavargān
Instrumentalsaptavargeṇa saptavargābhyām saptavargaiḥ saptavargebhiḥ
Dativesaptavargāya saptavargābhyām saptavargebhyaḥ
Ablativesaptavargāt saptavargābhyām saptavargebhyaḥ
Genitivesaptavargasya saptavargayoḥ saptavargāṇām
Locativesaptavarge saptavargayoḥ saptavargeṣu

Compound saptavarga -

Adverb -saptavargam -saptavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria