Declension table of ?saptavarṣā

Deva

FeminineSingularDualPlural
Nominativesaptavarṣā saptavarṣe saptavarṣāḥ
Vocativesaptavarṣe saptavarṣe saptavarṣāḥ
Accusativesaptavarṣām saptavarṣe saptavarṣāḥ
Instrumentalsaptavarṣayā saptavarṣābhyām saptavarṣābhiḥ
Dativesaptavarṣāyai saptavarṣābhyām saptavarṣābhyaḥ
Ablativesaptavarṣāyāḥ saptavarṣābhyām saptavarṣābhyaḥ
Genitivesaptavarṣāyāḥ saptavarṣayoḥ saptavarṣāṇām
Locativesaptavarṣāyām saptavarṣayoḥ saptavarṣāsu

Adverb -saptavarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria