Declension table of ?saptavarṣa

Deva

NeuterSingularDualPlural
Nominativesaptavarṣam saptavarṣe saptavarṣāṇi
Vocativesaptavarṣa saptavarṣe saptavarṣāṇi
Accusativesaptavarṣam saptavarṣe saptavarṣāṇi
Instrumentalsaptavarṣeṇa saptavarṣābhyām saptavarṣaiḥ
Dativesaptavarṣāya saptavarṣābhyām saptavarṣebhyaḥ
Ablativesaptavarṣāt saptavarṣābhyām saptavarṣebhyaḥ
Genitivesaptavarṣasya saptavarṣayoḥ saptavarṣāṇām
Locativesaptavarṣe saptavarṣayoḥ saptavarṣeṣu

Compound saptavarṣa -

Adverb -saptavarṣam -saptavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria