Declension table of ?saptavarṣa

Deva

MasculineSingularDualPlural
Nominativesaptavarṣaḥ saptavarṣau saptavarṣāḥ
Vocativesaptavarṣa saptavarṣau saptavarṣāḥ
Accusativesaptavarṣam saptavarṣau saptavarṣān
Instrumentalsaptavarṣeṇa saptavarṣābhyām saptavarṣaiḥ saptavarṣebhiḥ
Dativesaptavarṣāya saptavarṣābhyām saptavarṣebhyaḥ
Ablativesaptavarṣāt saptavarṣābhyām saptavarṣebhyaḥ
Genitivesaptavarṣasya saptavarṣayoḥ saptavarṣāṇām
Locativesaptavarṣe saptavarṣayoḥ saptavarṣeṣu

Compound saptavarṣa -

Adverb -saptavarṣam -saptavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria