Declension table of ?saptavadhri

Deva

NeuterSingularDualPlural
Nominativesaptavadhri saptavadhriṇī saptavadhrīṇi
Vocativesaptavadhri saptavadhriṇī saptavadhrīṇi
Accusativesaptavadhri saptavadhriṇī saptavadhrīṇi
Instrumentalsaptavadhriṇā saptavadhribhyām saptavadhribhiḥ
Dativesaptavadhriṇe saptavadhribhyām saptavadhribhyaḥ
Ablativesaptavadhriṇaḥ saptavadhribhyām saptavadhribhyaḥ
Genitivesaptavadhriṇaḥ saptavadhriṇoḥ saptavadhrīṇām
Locativesaptavadhriṇi saptavadhriṇoḥ saptavadhriṣu

Compound saptavadhri -

Adverb -saptavadhri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria