Declension table of ?saptavadhri

Deva

MasculineSingularDualPlural
Nominativesaptavadhriḥ saptavadhrī saptavadhrayaḥ
Vocativesaptavadhre saptavadhrī saptavadhrayaḥ
Accusativesaptavadhrim saptavadhrī saptavadhrīn
Instrumentalsaptavadhriṇā saptavadhribhyām saptavadhribhiḥ
Dativesaptavadhraye saptavadhribhyām saptavadhribhyaḥ
Ablativesaptavadhreḥ saptavadhribhyām saptavadhribhyaḥ
Genitivesaptavadhreḥ saptavadhryoḥ saptavadhrīṇām
Locativesaptavadhrau saptavadhryoḥ saptavadhriṣu

Compound saptavadhri -

Adverb -saptavadhri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria