Declension table of ?saptavārṣikī

Deva

FeminineSingularDualPlural
Nominativesaptavārṣikī saptavārṣikyau saptavārṣikyaḥ
Vocativesaptavārṣiki saptavārṣikyau saptavārṣikyaḥ
Accusativesaptavārṣikīm saptavārṣikyau saptavārṣikīḥ
Instrumentalsaptavārṣikyā saptavārṣikībhyām saptavārṣikībhiḥ
Dativesaptavārṣikyai saptavārṣikībhyām saptavārṣikībhyaḥ
Ablativesaptavārṣikyāḥ saptavārṣikībhyām saptavārṣikībhyaḥ
Genitivesaptavārṣikyāḥ saptavārṣikyoḥ saptavārṣikīṇām
Locativesaptavārṣikyām saptavārṣikyoḥ saptavārṣikīṣu

Compound saptavārṣiki - saptavārṣikī -

Adverb -saptavārṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria