Declension table of ?saptavārṣika

Deva

NeuterSingularDualPlural
Nominativesaptavārṣikam saptavārṣike saptavārṣikāṇi
Vocativesaptavārṣika saptavārṣike saptavārṣikāṇi
Accusativesaptavārṣikam saptavārṣike saptavārṣikāṇi
Instrumentalsaptavārṣikeṇa saptavārṣikābhyām saptavārṣikaiḥ
Dativesaptavārṣikāya saptavārṣikābhyām saptavārṣikebhyaḥ
Ablativesaptavārṣikāt saptavārṣikābhyām saptavārṣikebhyaḥ
Genitivesaptavārṣikasya saptavārṣikayoḥ saptavārṣikāṇām
Locativesaptavārṣike saptavārṣikayoḥ saptavārṣikeṣu

Compound saptavārṣika -

Adverb -saptavārṣikam -saptavārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria