Declension table of ?saptavārṣika

Deva

MasculineSingularDualPlural
Nominativesaptavārṣikaḥ saptavārṣikau saptavārṣikāḥ
Vocativesaptavārṣika saptavārṣikau saptavārṣikāḥ
Accusativesaptavārṣikam saptavārṣikau saptavārṣikān
Instrumentalsaptavārṣikeṇa saptavārṣikābhyām saptavārṣikaiḥ saptavārṣikebhiḥ
Dativesaptavārṣikāya saptavārṣikābhyām saptavārṣikebhyaḥ
Ablativesaptavārṣikāt saptavārṣikābhyām saptavārṣikebhyaḥ
Genitivesaptavārṣikasya saptavārṣikayoḥ saptavārṣikāṇām
Locativesaptavārṣike saptavārṣikayoḥ saptavārṣikeṣu

Compound saptavārṣika -

Adverb -saptavārṣikam -saptavārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria