Declension table of ?saptavṛṣa

Deva

NeuterSingularDualPlural
Nominativesaptavṛṣam saptavṛṣe saptavṛṣāṇi
Vocativesaptavṛṣa saptavṛṣe saptavṛṣāṇi
Accusativesaptavṛṣam saptavṛṣe saptavṛṣāṇi
Instrumentalsaptavṛṣeṇa saptavṛṣābhyām saptavṛṣaiḥ
Dativesaptavṛṣāya saptavṛṣābhyām saptavṛṣebhyaḥ
Ablativesaptavṛṣāt saptavṛṣābhyām saptavṛṣebhyaḥ
Genitivesaptavṛṣasya saptavṛṣayoḥ saptavṛṣāṇām
Locativesaptavṛṣe saptavṛṣayoḥ saptavṛṣeṣu

Compound saptavṛṣa -

Adverb -saptavṛṣam -saptavṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria