Declension table of ?saptavṛṣa

Deva

MasculineSingularDualPlural
Nominativesaptavṛṣaḥ saptavṛṣau saptavṛṣāḥ
Vocativesaptavṛṣa saptavṛṣau saptavṛṣāḥ
Accusativesaptavṛṣam saptavṛṣau saptavṛṣān
Instrumentalsaptavṛṣeṇa saptavṛṣābhyām saptavṛṣaiḥ saptavṛṣebhiḥ
Dativesaptavṛṣāya saptavṛṣābhyām saptavṛṣebhyaḥ
Ablativesaptavṛṣāt saptavṛṣābhyām saptavṛṣebhyaḥ
Genitivesaptavṛṣasya saptavṛṣayoḥ saptavṛṣāṇām
Locativesaptavṛṣe saptavṛṣayoḥ saptavṛṣeṣu

Compound saptavṛṣa -

Adverb -saptavṛṣam -saptavṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria