Declension table of saptatriṃśati

Deva

FeminineSingularDualPlural
Nominativesaptatriṃśatiḥ saptatriṃśatī saptatriṃśatayaḥ
Vocativesaptatriṃśate saptatriṃśatī saptatriṃśatayaḥ
Accusativesaptatriṃśatim saptatriṃśatī saptatriṃśatīḥ
Instrumentalsaptatriṃśatyā saptatriṃśatibhyām saptatriṃśatibhiḥ
Dativesaptatriṃśatyai saptatriṃśataye saptatriṃśatibhyām saptatriṃśatibhyaḥ
Ablativesaptatriṃśatyāḥ saptatriṃśateḥ saptatriṃśatibhyām saptatriṃśatibhyaḥ
Genitivesaptatriṃśatyāḥ saptatriṃśateḥ saptatriṃśatyoḥ saptatriṃśatīnām
Locativesaptatriṃśatyām saptatriṃśatau saptatriṃśatyoḥ saptatriṃśatiṣu

Compound saptatriṃśati -

Adverb -saptatriṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria