Declension table of saptatriṃśat

Deva

FeminineSingularDualPlural
Nominativesaptatriṃśat saptatriṃśatau saptatriṃśataḥ
Vocativesaptatriṃśat saptatriṃśatau saptatriṃśataḥ
Accusativesaptatriṃśatam saptatriṃśatau saptatriṃśataḥ
Instrumentalsaptatriṃśatā saptatriṃśadbhyām saptatriṃśadbhiḥ
Dativesaptatriṃśate saptatriṃśadbhyām saptatriṃśadbhyaḥ
Ablativesaptatriṃśataḥ saptatriṃśadbhyām saptatriṃśadbhyaḥ
Genitivesaptatriṃśataḥ saptatriṃśatoḥ saptatriṃśatām
Locativesaptatriṃśati saptatriṃśatoḥ saptatriṃśatsu

Compound saptatriṃśat -

Adverb -saptatriṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria