Declension table of ?saptatriṃśā

Deva

FeminineSingularDualPlural
Nominativesaptatriṃśā saptatriṃśe saptatriṃśāḥ
Vocativesaptatriṃśe saptatriṃśe saptatriṃśāḥ
Accusativesaptatriṃśām saptatriṃśe saptatriṃśāḥ
Instrumentalsaptatriṃśayā saptatriṃśābhyām saptatriṃśābhiḥ
Dativesaptatriṃśāyai saptatriṃśābhyām saptatriṃśābhyaḥ
Ablativesaptatriṃśāyāḥ saptatriṃśābhyām saptatriṃśābhyaḥ
Genitivesaptatriṃśāyāḥ saptatriṃśayoḥ saptatriṃśānām
Locativesaptatriṃśāyām saptatriṃśayoḥ saptatriṃśāsu

Adverb -saptatriṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria