Declension table of ?saptatitamā

Deva

FeminineSingularDualPlural
Nominativesaptatitamā saptatitame saptatitamāḥ
Vocativesaptatitame saptatitame saptatitamāḥ
Accusativesaptatitamām saptatitame saptatitamāḥ
Instrumentalsaptatitamayā saptatitamābhyām saptatitamābhiḥ
Dativesaptatitamāyai saptatitamābhyām saptatitamābhyaḥ
Ablativesaptatitamāyāḥ saptatitamābhyām saptatitamābhyaḥ
Genitivesaptatitamāyāḥ saptatitamayoḥ saptatitamānām
Locativesaptatitamāyām saptatitamayoḥ saptatitamāsu

Adverb -saptatitamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria