Declension table of ?saptatisaṅkhyākā

Deva

FeminineSingularDualPlural
Nominativesaptatisaṅkhyākā saptatisaṅkhyāke saptatisaṅkhyākāḥ
Vocativesaptatisaṅkhyāke saptatisaṅkhyāke saptatisaṅkhyākāḥ
Accusativesaptatisaṅkhyākām saptatisaṅkhyāke saptatisaṅkhyākāḥ
Instrumentalsaptatisaṅkhyākayā saptatisaṅkhyākābhyām saptatisaṅkhyākābhiḥ
Dativesaptatisaṅkhyākāyai saptatisaṅkhyākābhyām saptatisaṅkhyākābhyaḥ
Ablativesaptatisaṅkhyākāyāḥ saptatisaṅkhyākābhyām saptatisaṅkhyākābhyaḥ
Genitivesaptatisaṅkhyākāyāḥ saptatisaṅkhyākayoḥ saptatisaṅkhyākānām
Locativesaptatisaṅkhyākāyām saptatisaṅkhyākayoḥ saptatisaṅkhyākāsu

Adverb -saptatisaṅkhyākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria