Declension table of ?saptatisaṅkhyāka

Deva

NeuterSingularDualPlural
Nominativesaptatisaṅkhyākam saptatisaṅkhyāke saptatisaṅkhyākāni
Vocativesaptatisaṅkhyāka saptatisaṅkhyāke saptatisaṅkhyākāni
Accusativesaptatisaṅkhyākam saptatisaṅkhyāke saptatisaṅkhyākāni
Instrumentalsaptatisaṅkhyākena saptatisaṅkhyākābhyām saptatisaṅkhyākaiḥ
Dativesaptatisaṅkhyākāya saptatisaṅkhyākābhyām saptatisaṅkhyākebhyaḥ
Ablativesaptatisaṅkhyākāt saptatisaṅkhyākābhyām saptatisaṅkhyākebhyaḥ
Genitivesaptatisaṅkhyākasya saptatisaṅkhyākayoḥ saptatisaṅkhyākānām
Locativesaptatisaṅkhyāke saptatisaṅkhyākayoḥ saptatisaṅkhyākeṣu

Compound saptatisaṅkhyāka -

Adverb -saptatisaṅkhyākam -saptatisaṅkhyākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria