Declension table of ?saptatisaṅkhyāka

Deva

MasculineSingularDualPlural
Nominativesaptatisaṅkhyākaḥ saptatisaṅkhyākau saptatisaṅkhyākāḥ
Vocativesaptatisaṅkhyāka saptatisaṅkhyākau saptatisaṅkhyākāḥ
Accusativesaptatisaṅkhyākam saptatisaṅkhyākau saptatisaṅkhyākān
Instrumentalsaptatisaṅkhyākena saptatisaṅkhyākābhyām saptatisaṅkhyākaiḥ saptatisaṅkhyākebhiḥ
Dativesaptatisaṅkhyākāya saptatisaṅkhyākābhyām saptatisaṅkhyākebhyaḥ
Ablativesaptatisaṅkhyākāt saptatisaṅkhyākābhyām saptatisaṅkhyākebhyaḥ
Genitivesaptatisaṅkhyākasya saptatisaṅkhyākayoḥ saptatisaṅkhyākānām
Locativesaptatisaṅkhyāke saptatisaṅkhyākayoḥ saptatisaṅkhyākeṣu

Compound saptatisaṅkhyāka -

Adverb -saptatisaṅkhyākam -saptatisaṅkhyākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria