Declension table of ?saptatiratnamālikā

Deva

FeminineSingularDualPlural
Nominativesaptatiratnamālikā saptatiratnamālike saptatiratnamālikāḥ
Vocativesaptatiratnamālike saptatiratnamālike saptatiratnamālikāḥ
Accusativesaptatiratnamālikām saptatiratnamālike saptatiratnamālikāḥ
Instrumentalsaptatiratnamālikayā saptatiratnamālikābhyām saptatiratnamālikābhiḥ
Dativesaptatiratnamālikāyai saptatiratnamālikābhyām saptatiratnamālikābhyaḥ
Ablativesaptatiratnamālikāyāḥ saptatiratnamālikābhyām saptatiratnamālikābhyaḥ
Genitivesaptatiratnamālikāyāḥ saptatiratnamālikayoḥ saptatiratnamālikānām
Locativesaptatiratnamālikāyām saptatiratnamālikayoḥ saptatiratnamālikāsu

Adverb -saptatiratnamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria