Declension table of ?saptatimā

Deva

FeminineSingularDualPlural
Nominativesaptatimā saptatime saptatimāḥ
Vocativesaptatime saptatime saptatimāḥ
Accusativesaptatimām saptatime saptatimāḥ
Instrumentalsaptatimayā saptatimābhyām saptatimābhiḥ
Dativesaptatimāyai saptatimābhyām saptatimābhyaḥ
Ablativesaptatimāyāḥ saptatimābhyām saptatimābhyaḥ
Genitivesaptatimāyāḥ saptatimayoḥ saptatimānām
Locativesaptatimāyām saptatimayoḥ saptatimāsu

Adverb -saptatimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria