Declension table of ?saptatima

Deva

NeuterSingularDualPlural
Nominativesaptatimam saptatime saptatimāni
Vocativesaptatima saptatime saptatimāni
Accusativesaptatimam saptatime saptatimāni
Instrumentalsaptatimena saptatimābhyām saptatimaiḥ
Dativesaptatimāya saptatimābhyām saptatimebhyaḥ
Ablativesaptatimāt saptatimābhyām saptatimebhyaḥ
Genitivesaptatimasya saptatimayoḥ saptatimānām
Locativesaptatime saptatimayoḥ saptatimeṣu

Compound saptatima -

Adverb -saptatimam -saptatimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria