Declension table of ?saptatima

Deva

MasculineSingularDualPlural
Nominativesaptatimaḥ saptatimau saptatimāḥ
Vocativesaptatima saptatimau saptatimāḥ
Accusativesaptatimam saptatimau saptatimān
Instrumentalsaptatimena saptatimābhyām saptatimaiḥ saptatimebhiḥ
Dativesaptatimāya saptatimābhyām saptatimebhyaḥ
Ablativesaptatimāt saptatimābhyām saptatimebhyaḥ
Genitivesaptatimasya saptatimayoḥ saptatimānām
Locativesaptatime saptatimayoḥ saptatimeṣu

Compound saptatima -

Adverb -saptatimam -saptatimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria