Declension table of ?saptatihāyana

Deva

MasculineSingularDualPlural
Nominativesaptatihāyanaḥ saptatihāyanau saptatihāyanāḥ
Vocativesaptatihāyana saptatihāyanau saptatihāyanāḥ
Accusativesaptatihāyanam saptatihāyanau saptatihāyanān
Instrumentalsaptatihāyanena saptatihāyanābhyām saptatihāyanaiḥ saptatihāyanebhiḥ
Dativesaptatihāyanāya saptatihāyanābhyām saptatihāyanebhyaḥ
Ablativesaptatihāyanāt saptatihāyanābhyām saptatihāyanebhyaḥ
Genitivesaptatihāyanasya saptatihāyanayoḥ saptatihāyanānām
Locativesaptatihāyane saptatihāyanayoḥ saptatihāyaneṣu

Compound saptatihāyana -

Adverb -saptatihāyanam -saptatihāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria