Declension table of saptati

Deva

FeminineSingularDualPlural
Nominativesaptatiḥ saptatī saptatayaḥ
Vocativesaptate saptatī saptatayaḥ
Accusativesaptatim saptatī saptatīḥ
Instrumentalsaptatyā saptatibhyām saptatibhiḥ
Dativesaptatyai saptataye saptatibhyām saptatibhyaḥ
Ablativesaptatyāḥ saptateḥ saptatibhyām saptatibhyaḥ
Genitivesaptatyāḥ saptateḥ saptatyoḥ saptatīnām
Locativesaptatyām saptatau saptatyoḥ saptatiṣu

Compound saptati -

Adverb -saptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria