Declension table of ?saptatantu

Deva

MasculineSingularDualPlural
Nominativesaptatantuḥ saptatantū saptatantavaḥ
Vocativesaptatanto saptatantū saptatantavaḥ
Accusativesaptatantum saptatantū saptatantūn
Instrumentalsaptatantunā saptatantubhyām saptatantubhiḥ
Dativesaptatantave saptatantubhyām saptatantubhyaḥ
Ablativesaptatantoḥ saptatantubhyām saptatantubhyaḥ
Genitivesaptatantoḥ saptatantvoḥ saptatantūnām
Locativesaptatantau saptatantvoḥ saptatantuṣu

Compound saptatantu -

Adverb -saptatantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria