Declension table of ?saptatanti

Deva

MasculineSingularDualPlural
Nominativesaptatantiḥ saptatantī saptatantayaḥ
Vocativesaptatante saptatantī saptatantayaḥ
Accusativesaptatantim saptatantī saptatantīn
Instrumentalsaptatantinā saptatantibhyām saptatantibhiḥ
Dativesaptatantaye saptatantibhyām saptatantibhyaḥ
Ablativesaptatanteḥ saptatantibhyām saptatantibhyaḥ
Genitivesaptatanteḥ saptatantyoḥ saptatantīnām
Locativesaptatantau saptatantyoḥ saptatantiṣu

Compound saptatanti -

Adverb -saptatanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria