Declension table of saptata

Deva

NeuterSingularDualPlural
Nominativesaptatam saptate saptatāni
Vocativesaptata saptate saptatāni
Accusativesaptatam saptate saptatāni
Instrumentalsaptatena saptatābhyām saptataiḥ
Dativesaptatāya saptatābhyām saptatebhyaḥ
Ablativesaptatāt saptatābhyām saptatebhyaḥ
Genitivesaptatasya saptatayoḥ saptatānām
Locativesaptate saptatayoḥ saptateṣu

Compound saptata -

Adverb -saptatam -saptatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria