Declension table of saptata

Deva

MasculineSingularDualPlural
Nominativesaptataḥ saptatau saptatāḥ
Vocativesaptata saptatau saptatāḥ
Accusativesaptatam saptatau saptatān
Instrumentalsaptatena saptatābhyām saptataiḥ saptatebhiḥ
Dativesaptatāya saptatābhyām saptatebhyaḥ
Ablativesaptatāt saptatābhyām saptatebhyaḥ
Genitivesaptatasya saptatayoḥ saptatānām
Locativesaptate saptatayoḥ saptateṣu

Compound saptata -

Adverb -saptatam -saptatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria