Declension table of ?saptasūtrasannyāsapaddhati

Deva

FeminineSingularDualPlural
Nominativesaptasūtrasannyāsapaddhatiḥ saptasūtrasannyāsapaddhatī saptasūtrasannyāsapaddhatayaḥ
Vocativesaptasūtrasannyāsapaddhate saptasūtrasannyāsapaddhatī saptasūtrasannyāsapaddhatayaḥ
Accusativesaptasūtrasannyāsapaddhatim saptasūtrasannyāsapaddhatī saptasūtrasannyāsapaddhatīḥ
Instrumentalsaptasūtrasannyāsapaddhatyā saptasūtrasannyāsapaddhatibhyām saptasūtrasannyāsapaddhatibhiḥ
Dativesaptasūtrasannyāsapaddhatyai saptasūtrasannyāsapaddhataye saptasūtrasannyāsapaddhatibhyām saptasūtrasannyāsapaddhatibhyaḥ
Ablativesaptasūtrasannyāsapaddhatyāḥ saptasūtrasannyāsapaddhateḥ saptasūtrasannyāsapaddhatibhyām saptasūtrasannyāsapaddhatibhyaḥ
Genitivesaptasūtrasannyāsapaddhatyāḥ saptasūtrasannyāsapaddhateḥ saptasūtrasannyāsapaddhatyoḥ saptasūtrasannyāsapaddhatīnām
Locativesaptasūtrasannyāsapaddhatyām saptasūtrasannyāsapaddhatau saptasūtrasannyāsapaddhatyoḥ saptasūtrasannyāsapaddhatiṣu

Compound saptasūtrasannyāsapaddhati -

Adverb -saptasūtrasannyāsapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria