Declension table of ?saptasū

Deva

FeminineSingularDualPlural
Nominativesaptasūḥ saptasuvau saptasuvaḥ
Vocativesaptasūḥ saptasu saptasuvau saptasuvaḥ
Accusativesaptasuvam saptasuvau saptasuvaḥ
Instrumentalsaptasuvā saptasūbhyām saptasūbhiḥ
Dativesaptasuvai saptasuve saptasūbhyām saptasūbhyaḥ
Ablativesaptasuvāḥ saptasuvaḥ saptasūbhyām saptasūbhyaḥ
Genitivesaptasuvāḥ saptasuvaḥ saptasuvoḥ saptasūnām saptasuvām
Locativesaptasuvi saptasuvām saptasuvoḥ saptasūṣu

Compound saptasū -

Adverb -saptasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria