Declension table of ?saptastava

Deva

MasculineSingularDualPlural
Nominativesaptastavaḥ saptastavau saptastavāḥ
Vocativesaptastava saptastavau saptastavāḥ
Accusativesaptastavam saptastavau saptastavān
Instrumentalsaptastavena saptastavābhyām saptastavaiḥ saptastavebhiḥ
Dativesaptastavāya saptastavābhyām saptastavebhyaḥ
Ablativesaptastavāt saptastavābhyām saptastavebhyaḥ
Genitivesaptastavasya saptastavayoḥ saptastavānām
Locativesaptastave saptastavayoḥ saptastaveṣu

Compound saptastava -

Adverb -saptastavam -saptastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria