Declension table of ?saptasaptin

Deva

MasculineSingularDualPlural
Nominativesaptasaptī saptasaptinau saptasaptinaḥ
Vocativesaptasaptin saptasaptinau saptasaptinaḥ
Accusativesaptasaptinam saptasaptinau saptasaptinaḥ
Instrumentalsaptasaptinā saptasaptibhyām saptasaptibhiḥ
Dativesaptasaptine saptasaptibhyām saptasaptibhyaḥ
Ablativesaptasaptinaḥ saptasaptibhyām saptasaptibhyaḥ
Genitivesaptasaptinaḥ saptasaptinoḥ saptasaptinām
Locativesaptasaptini saptasaptinoḥ saptasaptiṣu

Compound saptasapti -

Adverb -saptasapti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria