Declension table of ?saptasapti

Deva

NeuterSingularDualPlural
Nominativesaptasapti saptasaptinī saptasaptīni
Vocativesaptasapti saptasaptinī saptasaptīni
Accusativesaptasapti saptasaptinī saptasaptīni
Instrumentalsaptasaptinā saptasaptibhyām saptasaptibhiḥ
Dativesaptasaptine saptasaptibhyām saptasaptibhyaḥ
Ablativesaptasaptinaḥ saptasaptibhyām saptasaptibhyaḥ
Genitivesaptasaptinaḥ saptasaptinoḥ saptasaptīnām
Locativesaptasaptini saptasaptinoḥ saptasaptiṣu

Compound saptasapti -

Adverb -saptasapti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria