Declension table of saptasaptata

Deva

MasculineSingularDualPlural
Nominativesaptasaptataḥ saptasaptatau saptasaptatāḥ
Vocativesaptasaptata saptasaptatau saptasaptatāḥ
Accusativesaptasaptatam saptasaptatau saptasaptatān
Instrumentalsaptasaptatena saptasaptatābhyām saptasaptataiḥ saptasaptatebhiḥ
Dativesaptasaptatāya saptasaptatābhyām saptasaptatebhyaḥ
Ablativesaptasaptatāt saptasaptatābhyām saptasaptatebhyaḥ
Genitivesaptasaptatasya saptasaptatayoḥ saptasaptatānām
Locativesaptasaptate saptasaptatayoḥ saptasaptateṣu

Compound saptasaptata -

Adverb -saptasaptatam -saptasaptatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria