Declension table of ?saptasamudrānta

Deva

NeuterSingularDualPlural
Nominativesaptasamudrāntam saptasamudrānte saptasamudrāntāni
Vocativesaptasamudrānta saptasamudrānte saptasamudrāntāni
Accusativesaptasamudrāntam saptasamudrānte saptasamudrāntāni
Instrumentalsaptasamudrāntena saptasamudrāntābhyām saptasamudrāntaiḥ
Dativesaptasamudrāntāya saptasamudrāntābhyām saptasamudrāntebhyaḥ
Ablativesaptasamudrāntāt saptasamudrāntābhyām saptasamudrāntebhyaḥ
Genitivesaptasamudrāntasya saptasamudrāntayoḥ saptasamudrāntānām
Locativesaptasamudrānte saptasamudrāntayoḥ saptasamudrānteṣu

Compound saptasamudrānta -

Adverb -saptasamudrāntam -saptasamudrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria