Declension table of ?saptasāgaravidhi

Deva

MasculineSingularDualPlural
Nominativesaptasāgaravidhiḥ saptasāgaravidhī saptasāgaravidhayaḥ
Vocativesaptasāgaravidhe saptasāgaravidhī saptasāgaravidhayaḥ
Accusativesaptasāgaravidhim saptasāgaravidhī saptasāgaravidhīn
Instrumentalsaptasāgaravidhinā saptasāgaravidhibhyām saptasāgaravidhibhiḥ
Dativesaptasāgaravidhaye saptasāgaravidhibhyām saptasāgaravidhibhyaḥ
Ablativesaptasāgaravidheḥ saptasāgaravidhibhyām saptasāgaravidhibhyaḥ
Genitivesaptasāgaravidheḥ saptasāgaravidhyoḥ saptasāgaravidhīnām
Locativesaptasāgaravidhau saptasāgaravidhyoḥ saptasāgaravidhiṣu

Compound saptasāgaravidhi -

Adverb -saptasāgaravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria