Declension table of ?saptasāgaraprādānikā

Deva

FeminineSingularDualPlural
Nominativesaptasāgaraprādānikā saptasāgaraprādānike saptasāgaraprādānikāḥ
Vocativesaptasāgaraprādānike saptasāgaraprādānike saptasāgaraprādānikāḥ
Accusativesaptasāgaraprādānikām saptasāgaraprādānike saptasāgaraprādānikāḥ
Instrumentalsaptasāgaraprādānikayā saptasāgaraprādānikābhyām saptasāgaraprādānikābhiḥ
Dativesaptasāgaraprādānikāyai saptasāgaraprādānikābhyām saptasāgaraprādānikābhyaḥ
Ablativesaptasāgaraprādānikāyāḥ saptasāgaraprādānikābhyām saptasāgaraprādānikābhyaḥ
Genitivesaptasāgaraprādānikāyāḥ saptasāgaraprādānikayoḥ saptasāgaraprādānikānām
Locativesaptasāgaraprādānikāyām saptasāgaraprādānikayoḥ saptasāgaraprādānikāsu

Adverb -saptasāgaraprādānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria