Declension table of ?saptasāgaramekhalā

Deva

FeminineSingularDualPlural
Nominativesaptasāgaramekhalā saptasāgaramekhale saptasāgaramekhalāḥ
Vocativesaptasāgaramekhale saptasāgaramekhale saptasāgaramekhalāḥ
Accusativesaptasāgaramekhalām saptasāgaramekhale saptasāgaramekhalāḥ
Instrumentalsaptasāgaramekhalayā saptasāgaramekhalābhyām saptasāgaramekhalābhiḥ
Dativesaptasāgaramekhalāyai saptasāgaramekhalābhyām saptasāgaramekhalābhyaḥ
Ablativesaptasāgaramekhalāyāḥ saptasāgaramekhalābhyām saptasāgaramekhalābhyaḥ
Genitivesaptasāgaramekhalāyāḥ saptasāgaramekhalayoḥ saptasāgaramekhalānām
Locativesaptasāgaramekhalāyām saptasāgaramekhalayoḥ saptasāgaramekhalāsu

Adverb -saptasāgaramekhalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria