Declension table of ?saptasāgaramekhala

Deva

MasculineSingularDualPlural
Nominativesaptasāgaramekhalaḥ saptasāgaramekhalau saptasāgaramekhalāḥ
Vocativesaptasāgaramekhala saptasāgaramekhalau saptasāgaramekhalāḥ
Accusativesaptasāgaramekhalam saptasāgaramekhalau saptasāgaramekhalān
Instrumentalsaptasāgaramekhalena saptasāgaramekhalābhyām saptasāgaramekhalaiḥ saptasāgaramekhalebhiḥ
Dativesaptasāgaramekhalāya saptasāgaramekhalābhyām saptasāgaramekhalebhyaḥ
Ablativesaptasāgaramekhalāt saptasāgaramekhalābhyām saptasāgaramekhalebhyaḥ
Genitivesaptasāgaramekhalasya saptasāgaramekhalayoḥ saptasāgaramekhalānām
Locativesaptasāgaramekhale saptasāgaramekhalayoḥ saptasāgaramekhaleṣu

Compound saptasāgaramekhala -

Adverb -saptasāgaramekhalam -saptasāgaramekhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria