Declension table of ?saptasāgaramahādānaprayoga

Deva

MasculineSingularDualPlural
Nominativesaptasāgaramahādānaprayogaḥ saptasāgaramahādānaprayogau saptasāgaramahādānaprayogāḥ
Vocativesaptasāgaramahādānaprayoga saptasāgaramahādānaprayogau saptasāgaramahādānaprayogāḥ
Accusativesaptasāgaramahādānaprayogam saptasāgaramahādānaprayogau saptasāgaramahādānaprayogān
Instrumentalsaptasāgaramahādānaprayogeṇa saptasāgaramahādānaprayogābhyām saptasāgaramahādānaprayogaiḥ saptasāgaramahādānaprayogebhiḥ
Dativesaptasāgaramahādānaprayogāya saptasāgaramahādānaprayogābhyām saptasāgaramahādānaprayogebhyaḥ
Ablativesaptasāgaramahādānaprayogāt saptasāgaramahādānaprayogābhyām saptasāgaramahādānaprayogebhyaḥ
Genitivesaptasāgaramahādānaprayogasya saptasāgaramahādānaprayogayoḥ saptasāgaramahādānaprayogāṇām
Locativesaptasāgaramahādānaprayoge saptasāgaramahādānaprayogayoḥ saptasāgaramahādānaprayogeṣu

Compound saptasāgaramahādānaprayoga -

Adverb -saptasāgaramahādānaprayogam -saptasāgaramahādānaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria