Declension table of ?saptasāgaramāhātmya

Deva

NeuterSingularDualPlural
Nominativesaptasāgaramāhātmyam saptasāgaramāhātmye saptasāgaramāhātmyāni
Vocativesaptasāgaramāhātmya saptasāgaramāhātmye saptasāgaramāhātmyāni
Accusativesaptasāgaramāhātmyam saptasāgaramāhātmye saptasāgaramāhātmyāni
Instrumentalsaptasāgaramāhātmyena saptasāgaramāhātmyābhyām saptasāgaramāhātmyaiḥ
Dativesaptasāgaramāhātmyāya saptasāgaramāhātmyābhyām saptasāgaramāhātmyebhyaḥ
Ablativesaptasāgaramāhātmyāt saptasāgaramāhātmyābhyām saptasāgaramāhātmyebhyaḥ
Genitivesaptasāgaramāhātmyasya saptasāgaramāhātmyayoḥ saptasāgaramāhātmyānām
Locativesaptasāgaramāhātmye saptasāgaramāhātmyayoḥ saptasāgaramāhātmyeṣu

Compound saptasāgaramāhātmya -

Adverb -saptasāgaramāhātmyam -saptasāgaramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria